अक्रान्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रान्त¦ mfn. (-न्तः-न्ता-न्तं)
1. Unpassed, unsurpassed.
2. Unconquered. (-न्तः) The egg-plant. (Solanum melongena.) E. अ neg. and क्रान्त passed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रान्त [akrānta], a. [न. त.] Unsurpassed; unconquered. -ता [न क्रम्यते कण्टकावृतत्वात् क्रम्-क्त, न. त.] The egg plant (बृहती), Solanum Melongena (Mar. डोरलें वांगें).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रान्त/ अ-क्रान्त mfn. unpassed , unsurpassed , unconquered , not doubled RV. Pra1t.

"https://sa.wiktionary.org/w/index.php?title=अक्रान्त&oldid=483800" इत्यस्माद् प्रतिप्राप्तम्