अक्रान्ता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रान्ता, स्त्री, (न + क्रम् + क्त + आप् ।) वृहती । इति काचिद्रत्नमाला ॥ अनाक्रान्ते त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रान्ता¦ स्त्री न क्रम्यते स्म कण्टकावृतत्वात् क्रम--क्त न॰त॰। वृहत्याम्। क्रान्तभिन्ने विष्णुना क्रान्ते च त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रान्ता/ अ-क्रान्ता f. the Egg plant.

"https://sa.wiktionary.org/w/index.php?title=अक्रान्ता&oldid=483801" इत्यस्माद् प्रतिप्राप्तम्