अक्रीतसोम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रीतसोम वि.
(न क्रीतः सोमः येन सः) जिसने सोम का क्रयण (खरीदना) नहीं किया है, गो.ब्रा. 1.3.19।

"https://sa.wiktionary.org/w/index.php?title=अक्रीतसोम&oldid=475189" इत्यस्माद् प्रतिप्राप्तम्