अक्लिन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्लिन्न [aklinna], a. Not wet or moist; ˚वर्त्मन् a sort of disease of the eyes.

"https://sa.wiktionary.org/w/index.php?title=अक्लिन्न&oldid=483811" इत्यस्माद् प्रतिप्राप्तम्