अक्लीब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्लीब [aklība], a. True, real; इदं वचनमक्लीबं Rām.7.83.18. -बम् ind. Fearlessly; पितुर्वचनमक्लीबं करिष्यामि पितुर्हितम् Rām. 2.21.34.

"https://sa.wiktionary.org/w/index.php?title=अक्लीब&oldid=483813" इत्यस्माद् प्रतिप्राप्तम्