अक्लेद्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्लेद्य¦ mfn. (-द्यः-द्या-द्यं)
1. Incapable of distress or pain.
2. Unfit to be pained or distressed. E. अ neg. क्लेद्य to be pained.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्लेद्य/ अ-क्लेद्य mfn. not to be wetted.

"https://sa.wiktionary.org/w/index.php?title=अक्लेद्य&oldid=193979" इत्यस्माद् प्रतिप्राप्तम्