अक्षघोष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षघोष पु.
(अक्षस्य घोषः) (सोम याग में आगे ले जाये जाने के समय दो सोम-गाड़ियों की) धुरी में उत्पन्न ध्वनि वैखा.श्रौ.सू. 14.5।

"https://sa.wiktionary.org/w/index.php?title=अक्षघोष&oldid=475196" इत्यस्माद् प्रतिप्राप्तम्