अक्षजः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षजः पुं, (अक्ष + जन् + ड) वज्रं । इति पुरुषो- त्तमः । अस्थिज इति क्वचित् पाठः । (विष्णुः । यथा भागवते, -- “जघानोत्पत्य गदया हनावसुरमक्षजः” ।

"https://sa.wiktionary.org/w/index.php?title=अक्षजः&oldid=109842" इत्यस्माद् प्रतिप्राप्तम्