अक्षण्वत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षण्वत्¦ त्रि॰ अक्षअस्यास्ति मतुप् मस्य वः। नेत्रयुक्ते
“पश्य-दक्षण्वान्न विवेद” इति
“अक्षण्वन्तःकर्म्मवन्तः समर्था” इति च वेदः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षण्वत् [akṣaṇvat], a. [अक्षन् अस्यास्ति, अक्षन्-मतुप्, मस्य वः P.VIII 2.16, अन्नन्तान्मतोर्नुट् स्यात् Sk.] Having eyes; अक्षण्वन्तः कर्णवन्तः Rv.1.71.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षण्वत्/ अ-क्षण्वत् mfn. ( क्षन्) , not injuring A1s3vGr2.

"https://sa.wiktionary.org/w/index.php?title=अक्षण्वत्&oldid=193998" इत्यस्माद् प्रतिप्राप्तम्