अक्षत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षत्र [akṣatra], a. [नास्ति क्षत्रं क्षत्रियत्वं क्षत्रिया जातिर्वा यत्र, न. ब.] Devoid of the Kṣatriya caste; नाब्रह्म क्षत्रमृध्नोति नाक्षत्रं ब्रह्म वर्धते Ms.9.322.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षत्र/ अ-क्षत्र mfn. destitute of the क्षत्रियcaste , apart from the क्षत्रियcaste.

"https://sa.wiktionary.org/w/index.php?title=अक्षत्र&oldid=483828" इत्यस्माद् प्रतिप्राप्तम्