अक्षदर्शकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षदर्शकः, पुं, (अक्षाणां व्यवहाराणां दर्शकः । अक्ष + दृश् + ण्वुल् ।) व्यवहारद्रष्टा व्यवहा- राणां ऋणादानादिविवादानां द्रष्टा निर्णेता । धर्म्माध्यक्ष इत्यर्थः । इत्यमरः तट्टीका च ॥ जज् इति इंराजीयभाषा ॥

"https://sa.wiktionary.org/w/index.php?title=अक्षदर्शकः&oldid=109848" इत्यस्माद् प्रतिप्राप्तम्