अक्षदेविन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षदेविन् पुं।

द्यूतकृत्

समानार्थक:धूर्त,अक्षदेविन्,कितव,अक्षधूर्त,द्यूतकृत्,दुरोदर

2।10।43।2।2

चषकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्षणम्. धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो द्यूतकृत्समाः॥

वृत्ति : द्यूतक्रीडनम्

 : द्यूतकारकः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षदेविन्¦ त्रि॰ अक्षैर्दीव्यति दिव--णिनि

३ त॰। पाशकादि-द्यूतक्रीडाकारके।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षदेविन्¦ m. (-वी) A gamester. E. अक्ष a dice, and देविन् a player.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षदेविन्/ अक्ष--देविन् m. a gambler , a dice-player.

"https://sa.wiktionary.org/w/index.php?title=अक्षदेविन्&oldid=194010" इत्यस्माद् प्रतिप्राप्तम्