अक्षद्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षद्य, पुं, (अक्षैर्दीव्यति । दिवु क्रीडादौ । अक्ष + दिव् + क्विप् + ऊट् ।) अक्षक्रीडकः । इति व्या- करणं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षद्य¦ त्रि॰ अक्षैर्दीव्यति दिव--क्विप् ऊठ्। पाशकादिद्यूतकारके। [Page0043-a+ 38]

"https://sa.wiktionary.org/w/index.php?title=अक्षद्य&oldid=194011" इत्यस्माद् प्रतिप्राप्तम्