अक्षद्यूत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षद्यूत¦ न॰ अक्षैर्द्यूतम्

३ त॰। पाशकादिक्रीडायाम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षद्यूत¦ m. (-तः) A gambler, a dicer. n. (-तं) Gambling. E. अक्ष and द्यूत play or who plays: also अक्षद्यूत्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षद्यूत/ अक्ष--द्यूत n. gambling

अक्षद्यूत/ अक्ष--द्यूत n. See. आक्षद्यूतिक.

"https://sa.wiktionary.org/w/index.php?title=अक्षद्यूत&oldid=483833" इत्यस्माद् प्रतिप्राप्तम्