अक्षधूर्त्तिल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षधूर्त्तिल पुं, (अक्ष + धुर् + तिल् ।) वृषः । इति हारावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षधूर्त्तिल¦ पु॰ अक्षस्य शकटस्य धूर्त्तिं भारं लाति ला--क। शकटवाहनकर्त्तरि वृषे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षधूर्त्तिल¦ m. (-लः) A bull, an ox. E. अक्ष a cart, धूर् its forepart, or धुर् a load, and तिल affix.

"https://sa.wiktionary.org/w/index.php?title=अक्षधूर्त्तिल&oldid=194023" इत्यस्माद् प्रतिप्राप्तम्