अक्षपरि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षपरि¦ अव्य॰ अक्षेण पाशकेन विपरीतं वृत्तम्। अक्ष-शलाकेत्यादिना परिणा अव्य॰। पाशकक्रीडायां यथागुटिकापाते जयोभवति तद्विपरीतपातने।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षपरि/ अक्ष--परि ind. with exception of a single die Pa1n2.

"https://sa.wiktionary.org/w/index.php?title=अक्षपरि&oldid=483845" इत्यस्माद् प्रतिप्राप्तम्