अक्षपाटक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षपाटकः पुं, (अक्ष + पाट + वुन् ।) धर्म्माध्यक्षः । इति जटाधरः ॥ जज् इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षपाटक¦ पु॰ अक्षे व्यवहारे पाटयति दीप्यते पट दीप्तौ-ण्वुल्। व्यवहारनिर्णेतरि धर्म्माध्यक्षे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षपाटक¦ m. (-कः) A judge. E. अक्ष law suit, and पाट to arrange affix वुन् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षपाटक/ अक्ष--पाटक m. a judge i.e. arranger of a lawsuit L.

"https://sa.wiktionary.org/w/index.php?title=अक्षपाटक&oldid=483847" इत्यस्माद् प्रतिप्राप्तम्