अक्षपालि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षपालि पु.
(अक्षस्य = अक्षसंलगन्ः पालिः) धुर-शलाका (धुर के अन्त में लगा हुआ, जिससे पहिया बाहर न निकल जाये) बौ.श्रौ.सू. 1.5.1. किन्तु चि.भा.से. स्त्री. धुर का अन्तिम भाग, बौ.श्रौ.सू. 1.4।

"https://sa.wiktionary.org/w/index.php?title=अक्षपालि&oldid=475200" इत्यस्माद् प्रतिप्राप्तम्