अक्षयतृतीया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षयतृतीया स्त्री, (अक्षया या तृतीया तिथिः ।) वैशाखशुक्लतृतीया । सा तु सत्ययुगाद्या । तत्र स्नानदानादावक्षयफलं । इति । स्मृतिः । यथा, -- “वैशाखे मासि राजेन्द्र शुक्लपक्षे तृतीयिका । अक्षया सातिथिः प्रोक्ता कृत्तिकारोहिणीयुता ॥ तस्यां दानादिकं पुण्यमक्षयं समुदाहृतं” । इति तिथ्यादितत्त्वं ॥ * ॥ विवरणं तु वैशाख- शब्दे द्रष्टव्यं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षयतृतीया¦ स्त्री कर्म्म॰। वैशाखशुक्लपक्षतृतीयायाम्।
“वैशाखे मासि राजेन्द्र! शुक्लपक्षे तृतीयिका। अक्षया सातिथिः प्रोक्ता कृत्तिकारोहिणीयुता। तस्यां दानादिकंसर्व्वमक्षयं समुदाहृतमिति”।
“या शुक्ला कुरुशार्द्दल! वैशाखेमासि वै तिथिः। तृतीया साक्षया लोके त्रिदशैरभिवन्दि-तेति” च भविष्यपुराणम्।
“वैशाखस्य सिते पक्षे तृतीयाऽ-क्षयसंज्ञितेति” स्कन्दपुराणम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षयतृतीया¦ f. (-या) The third day of the lunar half of the month of Vaisak'ha. (April-May.) E. अक्षय durable, and तृतीया the third day: the consequences of meritorious actions performed on this day being permanent, as it is the first day of the Satya Yuga or the anniversary of creation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षयतृतीया/ अ-क्षय--तृतीया f. N. of a festival (the third day of the bright half of वैशाख, which is the first day of the सत्य-युग, and secures permanency to actions then performed).

"https://sa.wiktionary.org/w/index.php?title=अक्षयतृतीया&oldid=507568" इत्यस्माद् प्रतिप्राप्तम्