अक्षया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षया स्त्री, (नास्ति क्षयो यस्याः सा ।) वारतिथि- घटितयोगविशेषः । यथा, -- “अमा वै सोमवारेण रविवारेण सप्तमी । चतुर्थी भौमवारेण अक्षयादपि चाक्षया” ॥ इति भविष्यपुराणम् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षया/ अ-क्षया f. the seventh day of a lunar month , if it fall on Sunday or Monday

अक्षया/ अ-क्षया f. the fourth , if it fall on Wednesday.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a ब्रह्मराक्षसी. वा. ६९. १३४.

"https://sa.wiktionary.org/w/index.php?title=अक्षया&oldid=483871" इत्यस्माद् प्रतिप्राप्तम्