अक्षय्योदक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षय्योदक¦ न॰ नक्षय्य मक्षय्य मुदकं यत्र श्राद्धे पिण्ड-दानानन्तरं देये मधुतिलमिश्रिते उदके।
“अक्षय्योदकदानन्तु अर्घ्यदानवदिष्यते। षष्ठ्यैव नित्यं तत् कुर्य्यात् नचतुर्थ्या कदाचनेति” छन्दोगप॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षय्योदक/ अक्षय्यो n. inexhaustible water Ya1jn5. etc.

"https://sa.wiktionary.org/w/index.php?title=अक्षय्योदक&oldid=483875" इत्यस्माद् प्रतिप्राप्तम्