अक्षरचण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरचणः पुं, (अक्षरैर्वित्तः । तेन वित्त इति चणप् ।) लिपिकरः । इत्यमरः । मुन्शी इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरचण पुं।

लेखकः

समानार्थक:लिपिकार,अक्षरचण,अक्षरचुञ्चु,लेखक

2।8।15।2।2

तान्त्रिको ज्ञातसिद्धान्तः सत्री गृहपतिः समौ। लिपिकारोऽक्षरचरणोऽक्षरचुञ्चुश्च लेखके॥

स्वामी : राजा

वृत्ति : लिपिः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरचण¦ त्रि॰ अक्षरेण वर्णविन्यासलिप्या वित्तः अक्षर +चणप्। लेखनाजीवके। [Page0044-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरचण¦ m. (-णः) A scribe. E. अक्षर a letter, and चण affix.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरचण/ अ-क्षर--चण m. " clever in writing " , a scribe L.

"https://sa.wiktionary.org/w/index.php?title=अक्षरचण&oldid=194076" इत्यस्माद् प्रतिप्राप्तम्