अक्षरचुञ्चु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरचुञ्चुः पुं, (अक्षरैर्वित्तः । तेन वित्त इति चुञ्चप् ।) अक्षरचञ्चुः । लेखकः । इत्यमरः ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरचुञ्चु पुं।

लेखकः

समानार्थक:लिपिकार,अक्षरचण,अक्षरचुञ्चु,लेखक

2।8।15।2।3

तान्त्रिको ज्ञातसिद्धान्तः सत्री गृहपतिः समौ। लिपिकारोऽक्षरचरणोऽक्षरचुञ्चुश्च लेखके॥

स्वामी : राजा

वृत्ति : लिपिः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरचुञ्चु¦ m. (ञ्चुः) A scribe, a writer. See अक्षरचञ्च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरचुञ्चु/ अ-क्षर--चुञ्चु m. " clever in writing " , a scribe L.

"https://sa.wiktionary.org/w/index.php?title=अक्षरचुञ्चु&oldid=483882" इत्यस्माद् प्रतिप्राप्तम्