अक्षरच्युतक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरच्युतक/ अ-क्षर--च्युतक n. " supplying dropped( च्युत)syllables " , a kind of game Ka1d.

"https://sa.wiktionary.org/w/index.php?title=अक्षरच्युतक&oldid=483883" इत्यस्माद् प्रतिप्राप्तम्