अक्षरजीवक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरजीवकः पुं, (अक्षर + जीवक ।) लिपिकरः । इति हेमचन्द्रः ॥ (“लेखकेऽक्षरपूर्ब्बाः स्युश्चणजीवकचुञ्चव” । इति हेमचन्द्रः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरजीवक¦ त्रि॰ अक्षरेण तल्लिपिलेखनेन जीवति जीव-ण्वुल्

३ त॰। अक्षरलेखनोपजीवके।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरजीवक¦ m. (-कः) A scribe. E. अक्षर a letter, and जीवक who lives, i. e. who gets a livelihood by letters; also अक्षरजीविक and अक्षरजीविन्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरजीवक/ अ-क्षर--जीवक m. " one who lives by writing " , a scribe.

"https://sa.wiktionary.org/w/index.php?title=अक्षरजीवक&oldid=483885" इत्यस्माद् प्रतिप्राप्तम्