अक्षरजीविक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरजीविकः पुं, (अक्षरैर्जीविका यस्य सः ।) कायस्थः । “लेखकः स्याल्लिपिकरः कायस्थोऽक्षरजीवकः” ॥ इति हलायुधः । अक्षरजीविनि त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरजीविक¦ त्रि॰ अक्षरं तल्लिपिलेखनं जीविका वर्त्तनोपयोऽस्य। लिपिलेखनोपजीविनि।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरजीविक/ अ-क्षर--जीविक m. " one who lives by writing " , a scribe.

"https://sa.wiktionary.org/w/index.php?title=अक्षरजीविक&oldid=483886" इत्यस्माद् प्रतिप्राप्तम्