अक्षरजीविन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरजीविन्¦ त्रि॰ अक्षरेण तल्लिपिलेखनेन जीवति जीव-णिनि

३ त॰। अक्षरलेखनेन वृत्तिनिर्वाहकारके। स्त्रियांङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरजीविन्/ अ-क्षर--जीविन् m. " one who lives by writing " , a scribe.

"https://sa.wiktionary.org/w/index.php?title=अक्षरजीविन्&oldid=194085" इत्यस्माद् प्रतिप्राप्तम्