अक्षरन्यास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरन्यास¦ पु॰ अक्षराणि तत्स्मारकाकारविशेषा न्यस्यन्तेअत्र + नि + अस--आधारे घञ्

६ त॰। लिप्याम्,पत्रिकायाम्। भावे घञ्

६ त॰। अक्षरस्मारकरेखा-द्याकारविशेषलेखने, हृदयाद्याधारस्पर्शपूर्ब्बकं तत्तदक्ष-राणां स्मरणोच्चारणरूपे तन्त्रप्रसिद्धे वर्ण्णन्यासे,
“सविन्दून्वा न्यसेदेतान् निर्विन्दून् वा यथाक्रममिति” तन्त्रम्। विस्तारः मातृकाशब्दार्थे द्रष्टव्यः। अक्षरविन्यासो-ऽप्युक्तार्थेषु।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरन्यास/ अ-क्षर--न्यास m. array of syllables or letters

अक्षरन्यास/ अ-क्षर--न्यास m. the alphabet.

"https://sa.wiktionary.org/w/index.php?title=अक्षरन्यास&oldid=483888" इत्यस्माद् प्रतिप्राप्तम्