अक्षरशस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरशस्¦ अव्य॰ अक्षरमक्षरमिति वीप्साथ कारके शस्। प्रत्यक्षरमित्यर्थे,
“पच्छ अक्षरशः इति” गृह्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरशस्/ अ-क्षर--शस् ind. syllable by syllable MaitrS. AitBr.

"https://sa.wiktionary.org/w/index.php?title=अक्षरशस्&oldid=194095" इत्यस्माद् प्रतिप्राप्तम्