अक्षवती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षवती स्त्री, (अक्षाः पाशकाः सन्ति अस्याम इति मतुप् । लोकात् स्त्रीत्वं ।) द्यूतक्रीडा । पाशाखेला इति भाषा । इत्यमरः ॥ (यथा महाभारते, -- “पराजितं सौवलेनाक्षवत्याम्” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षवती स्त्री।

द्यूतक्रीडनम्

समानार्थक:द्यूत,अक्षवती,कैतव,पण,दुरोदर,आकर्ष

2।10।44।2।2

स्युर्लग्नकाः प्रतिभुवः सभिका द्यूतकारकाः। द्यूतोऽस्त्रियामक्षवती कैतवं पण इत्यपि॥

अवयव : अक्षः

वृत्तिवान् : द्यूतकृत्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षवती¦ स्त्री अक्षा पाशकाः साधनत्वेन विद्यन्तेऽत्र अक्ष +मतुप् मस्य वः ङीप्। द्यूतक्रीडायाम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षवती [akṣavatī], [अक्षाः साधनत्वेन यस्याम्; अक्ष -मतुप्] Gaming, playing with dice, a game at dice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षवती/ अक्ष--वती f. a game of dice L.

"https://sa.wiktionary.org/w/index.php?title=अक्षवती&oldid=483901" इत्यस्माद् प्रतिप्राप्तम्