अक्षा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षा स्त्री.
1. एक ऋक् का नाम ‘उरुं नो लोकम् अनुनेषि’ (ऋ.वे. 6.47.8); शा.श्रौ.सू. 18.4.1; 18.5.1; 2. (गाड़ी की) पूर्व-पश्चिम धुरा ‘यदि अक्षशम्या अणिर्वा ---- एव अगिन्म् उप समाधाय आगन्ेयेन स्थालीपाकेन इष्ट्वा; वारा.गृ.सू. 5.13; 3. एक रज्जु, शाब.भा. 1०42.6 (III 6.8 पर)।

"https://sa.wiktionary.org/w/index.php?title=अक्षा&oldid=475220" इत्यस्माद् प्रतिप्राप्तम्