अक्षाग्रकीलक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षाग्रकीलकः पुं, (अक्षस्य नाभिक्षेप्यकाष्ठस्य अग्रे अन्ते बन्धनार्थं कीलकः ।) शकटचक्रपुरोवर्त्ति- कीलकः । तत्पर्य्यायः । अणिः २ । इत्यमरः ॥ अणी ३ आणिः ४ । इति भरतः ॥ चाकारखिल् इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षाग्रकीलक पुं।

चक्रधारणकीलकम्

समानार्थक:अक्षाग्रकीलक,अणि

2।8।56।2।3

चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्. पिण्डिका नाभिरक्षाग्रकीलके तु द्वयोरणिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षाग्रकीलक¦ न॰ अक्षस्य रथनाभिक्षेत्रस्याग्रनद्धं कीलकम्।

६ त॰। चक्रनाभिक्षेत्राग्रप्रोते कीलके।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षाग्रकीलक¦ m. (-कः) The pin of the axle of a carriage, the linch-pin, also one at the extremity of the pole. E. अक्ष a cart, अग्र forepart, and कीलक a pin or bolt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षाग्रकीलक/ अक्षा m. a linch-pin

अक्षाग्रकीलक/ अक्षा m. the pin fastening the yoke to the pole.

"https://sa.wiktionary.org/w/index.php?title=अक्षाग्रकीलक&oldid=483912" इत्यस्माद् प्रतिप्राप्तम्