अक्षानह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षानह्¦ न॰ अक्षे चक्रे आनह्यते बध्यते आ + नह-क्विप्। चक्रसंबद्धे काष्ठभेदे।
“अक्षानहो नह्यतनोतसौम्या” इति वेदः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षानह् [akṣānah], n. [अक्षे चक्रे आनह्यते बध्यते; आनह्-क्विप्.] A kind or part of wood relating to a wheel (चक्रसंबन्धिकाष्ठभेदः) tied to the cart or its pole (?).

अक्षानह् [akṣānah], See under अक्ष्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षानह्/ अक्षा-नह् mfn. (the vowel lengthened as in उपा-नह्, etc. )tied to the axle of a car RV. x , 53 , 7

अक्षानह्/ अक्षा-नह् mfn. (horse Sa1y. ; trace attached to the horse's collar Gmn. )

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षानह् वि.
अक्ष-बन्ध (धुरे का बन्धन) अक्षानहो नह्य अतनोत सोम्या इष्कृणुध्वं रशना आ उता पिशत्’, ऋ.वे. 1०.53.7।

"https://sa.wiktionary.org/w/index.php?title=अक्षानह्&oldid=475222" इत्यस्माद् प्रतिप्राप्तम्