अक्षान्तिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षान्तिः स्त्री, (न क्षमणम् । क्षमूसहने । दिवादिः । अस्याषित्वात् क्तिन् । अनुनासिकस्येति दीर्घे नञ्- समासः ।) पराभ्युदयासहिष्णुत्वं । भार्य्यादेः पर- दर्शनाद्यसहिष्णुत्वं । इति भरतः ॥ तत्पर्य्यायः । ईर्ष्या २ । इत्यमरः ॥ ईर्षा ३ अक्षमा ४ । इति शब्दरत्नावली ॥ (“अक्षान्तिसारसर्व्वस्वं दुर्व्वाससमवेहि माम्” । इति विष्णुपुराणे ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षान्तिः [akṣāntiḥ], f. [न. त.] Intolerance, non-forbearance; envy, jealousy, anger, impatience: अक्षान्तिसारसर्वस्वं दुर्वाससमवेहि माम् Viṣṇu P.

"https://sa.wiktionary.org/w/index.php?title=अक्षान्तिः&oldid=194130" इत्यस्माद् प्रतिप्राप्तम्