अक्षाभ्यञ्जन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षाभ्यञ्जन न.
(अक्षस्य अभ्यञ्जनम्) (सोमक्रयणी गौ के सप्तम पदन्यास की धुलि से हविराधान की गाड़ी की) धुरा के लेपन का कृत्य, टुप्टी. 12.9 (4.1.25 पर); शास्त्रदीपिका 357.11 (4.1.1० पर)।

"https://sa.wiktionary.org/w/index.php?title=अक्षाभ्यञ्जन&oldid=475224" इत्यस्माद् प्रतिप्राप्तम्