अक्षावपण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षावपण न.
(अक्षस्य आवपणम्) द्यूत-फलक, श.ब्रा. (K) 7.1.4.11; का.श्रौ.सू. 15.3.3० (राजसूय के 1०वें रत्न हविष्- इष्टि की दक्षिणा के रूप नियत) = अक्षावपन।

"https://sa.wiktionary.org/w/index.php?title=अक्षावपण&oldid=475226" इत्यस्माद् प्रतिप्राप्तम्