अक्षावपन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षावपन¦ न॰ अक्षान् पाशकान् आवपति क्षिपत्यस्मिन्आ + वप--आधारे ल्युट्

६ त॰। पाशकपातनाधारे फलके।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षावपन/ अक्षा n. a dice-board S3Br.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षावपन न.
(अक्षस्य आवपणम्) द्यूत-फलक, श.ब्रा. 5.3.1.1०; का.श्रौ.सू. 15.3.3० (राजसूय के 1०वें रत्न हविष्- इष्टि की दक्षिणा के रूप नियत) = अक्षावपन।

"https://sa.wiktionary.org/w/index.php?title=अक्षावपन&oldid=483916" इत्यस्माद् प्रतिप्राप्तम्