अक्षिकट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिकट पु.
(अक्ष्णः कटः = विवरः) आँख का विवर, बौ.श्रौ.सू. 18.9.37; आप.श्रौ.सू. 16.27.2 (पुरुषशिरसि हिरण्य-शल्कान् प्रत्यस्यति ---- ऋचे त्वा इति दक्षिणे अक्षिकटे); 16.27.7; हि.श्रौ.सू. 11.7.54; 11.7.56 (‘चयन’ कृत्य के अन्तर्गत पशुशिरस्सञ्चयन)।

"https://sa.wiktionary.org/w/index.php?title=अक्षिकट&oldid=475230" इत्यस्माद् प्रतिप्राप्तम्