अक्षिगत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिगतः त्रि, (अक्षि गतः, अक्षिविषय इव खेद- कृदित्यर्थः ।) द्वेष्यः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिगत वि।

द्वेषार्हः

समानार्थक:द्वेष्य,अक्षिगत

3।1।45।1।2

द्वेष्ये त्वक्षिगतो वध्यः शीर्षच्छेद्य इमौ समौ। विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिगत¦ त्रि॰ अक्ष्णि गतः सर्व्वदाभावनावशादक्ष्यसन्नि-कृष्टोऽपि उपस्थित इव। द्वेष्ये शत्रौ नेत्रगोचरे च।
“त्वयि किलाक्षिगते नयनैस्त्रिभिरिति नै॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिगत¦ mfn. (-तः-ता-तं) Hateful, hated, disliked. E. अक्षि the eye, and गत gone,

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिगत/ अक्षि--गत mfn. presented to the eye , visible , seen

अक्षिगत/ अक्षि--गत mfn. hated MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=अक्षिगत&oldid=483923" इत्यस्माद् प्रतिप्राप्तम्