अक्षित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षित [akṣita], a. [न. त.] Undecayed, permanent, uniniured, undecaying, unfailing.

तम् Water.

1 millions. -Comp. -ऊति-वसु (ता˚) N. of Indra, giving permanent help, or having unfailing wealth (?) उग्रं न वीरं नमसोप सेदिम विभूतिमक्षितावसुम् Rv 8.49.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षित/ अ-क्षित mfn. undecayed , uninjured , undecaying

अक्षित/ अ-क्षित n. water L.

अक्षित/ अ-क्षित n. the number 100000 millions PBr.

"https://sa.wiktionary.org/w/index.php?title=अक्षित&oldid=483926" इत्यस्माद् प्रतिप्राप्तम्