अक्षितर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षितर¦ न॰ अक्षीव तरति तॄ--अच्। जले निर्म्मलत्वान्नेत्र तुल्यत्वम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षितरम् [akṣitaram], [अक्षीव तरति; तृ-अच् Tv.] Water (निर्मल- त्वान्नेत्रतुल्यत्वम्).

"https://sa.wiktionary.org/w/index.php?title=अक्षितर&oldid=483927" इत्यस्माद् प्रतिप्राप्तम्