अक्षिभ्रुव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिभ्रुव¦ न॰ भ्रुवौ च अक्षिणी च समा॰ द्व॰। राजदन्तादि॰अक्षिशब्दस्य बह्वच्कत्वेऽपि पूर्ब्बनि॰ अच्समा॰। भ्रूनेत्र-संघाते
“सौमित्रिरक्षिभ्रुवमुज्जिहान” इति भट्टिः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिभ्रुव/ अक्षि--भ्रुव n. the eyes and eyebrows together.

"https://sa.wiktionary.org/w/index.php?title=अक्षिभ्रुव&oldid=194165" इत्यस्माद् प्रतिप्राप्तम्