अक्षिवेप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिवेप पु.
(अक्ष्णः वेपः = कम्पः) (बायीं) आँख का फड़कना, कौशि.सू. 58.1 (अपशकुन के रूप में)।

"https://sa.wiktionary.org/w/index.php?title=अक्षिवेप&oldid=475234" इत्यस्माद् प्रतिप्राप्तम्