अक्षिवेपन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षिवेपन न.
(अक्ष्णः वेपनम्) (बायीं) आँख का फड़कना (न्यूनता के उपचार के लिए नियत विशिष्ट घृताहुति), गो.गृ.सू. 3.3.34; द्रा.गृ.सू. 2.5.35।

"https://sa.wiktionary.org/w/index.php?title=अक्षिवेपन&oldid=475235" इत्यस्माद् प्रतिप्राप्तम्