अक्षीव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षीवम् क्ली, (न क्षीवति अनेन वा अक्षीवयति वा । क्षीवृ मदे । पचाद्यच् ।) समुद्रलवणं । इत्य- मरः ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षीव नपुं।

लवणम्

समानार्थक:सामुद्र,लवण,अक्षीव,वशिर

2।9।41।2।3

निशाख्या काञ्चनी पीता हरिद्रा वरवर्णिनी। सामुद्रं यत्तु लवणमक्षीवं वशिरं च तत्.।

 : सिन्धुजलवणम्, शाम्भरलवणम्, कृतकलवणम्, मधुरलवणम्, कृष्णवर्णलवणम्

पदार्थ-विभागः : पक्वम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षीव¦ न॰ न क्षीवते माद्यति क्षीव--क, क्त वा न॰ त॰। शोभाञ्जने (सजना) सामुद्रलवणे च। मत्तभिन्ने त्रि॰। बान्तोयमित्यन्ये।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षीव¦ m. (-वः) A plant. (Guilandina or Hyperanthera morunga.) n. (वं) Sea-salt. E. अक्ष to pervade, ईव aff: it is also written अक्षिव and अक्षीव। mfn. (-वः-वा-वं) Sober, not intoxicated. E. अ neg. and क्षीव intoxicated.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षीव [akṣīva], -(ब) a [न. त.] Not intoxicated. -वः [न क्षीवते माद्यति, क्षीव्-क क्त वा, न. त.] N. of the tree शोभाञ्जन (Mar. शेवगा, शेगट) Hyperanthera moringa; cf विडङ्गा-क्षीबकुल्माष- माषगोधूमसंस्कृतम् । मोदकार्थं महीपाल पिष्टमाढकमिष्यते ॥ Mātanga. L.21.17. -वम् Sea-salt.

"https://sa.wiktionary.org/w/index.php?title=अक्षीव&oldid=483943" इत्यस्माद् प्रतिप्राप्तम्