अक्षुण्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षुण्णः त्रि, (न क्षुण्ण इति नञ्समासः । अक्षो- दितः । अचूर्णितः । इति क्षुदधात्वर्थदर्शनात् । अच्छिन्नः । यथा । अक्षुण्णं परिवप । इति चूडा- करणे पशुपतिः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षुण्ण¦ mfn. (-ण्णः-ण्णा-ण्णं)
1. Unparted, uncut, not communicated.
2. Inexpert.
3. Unconquered. E. अ neg. क्षुण्ण cut.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षुण्ण [akṣuṇṇa], a. [न. त.]

Unbroken, uncurtailed.

Not conquered or defeated, successful; अक्षुण्णो$नुनयः Ve.1.2.

Not trodden or beaten, unusual, strange; अभीक्ष्णम- क्षुण्णतयातिदुर्गमम् Śi.1.32 being not practised or experienced.

Inexperienced, not expert.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षुण्ण/ अ-क्षुण्ण mfn. unbroken , uncurtailed

अक्षुण्ण/ अ-क्षुण्ण mfn. not trite , new Ma1lati1m.

अक्षुण्ण/ अ-क्षुण्ण mfn. permanent

अक्षुण्ण/ अ-क्षुण्ण mfn. unconquered

अक्षुण्ण/ अ-क्षुण्ण mfn. inexperienced , inexpert.

"https://sa.wiktionary.org/w/index.php?title=अक्षुण्ण&oldid=483945" इत्यस्माद् प्रतिप्राप्तम्