अक्षुण्णता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षुण्णता¦ f. (-ता)
1. Entireness, fulness.
2. Want of practice or con- versancy. E. अ neg. क्षुण्णता spareness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षुण्णता/ अ-क्षुण्ण--ता f. uncurtailed condition

अक्षुण्णता/ अ-क्षुण्ण--ता f. inexperience.

"https://sa.wiktionary.org/w/index.php?title=अक्षुण्णता&oldid=194182" इत्यस्माद् प्रतिप्राप्तम्