अक्षेत्रविद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षेत्रविद्¦ त्रि॰ क्षेत्रं देहतत्त्वं तत्त्वतो न जानाति विद--क्विप्अस॰ स॰। क्षेत्रतत्त्वानभिज्ञे आत्मत्वेन देहाभिमानिनिजीवे।
“अक्षेत्रविद् क्षेत्रमिदं ह्यप्राट् प्रैति क्षेत्रविदा-नुशिष्ट” इति वेदः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षेत्रविद्/ अ-क्षेत्र--विद् mfn. ([ अक्ष्RV. v , 40 , 5 and x , 32 , 7 ]), not finding out the way

अक्षेत्रविद्/ अ-क्षेत्र--विद् mfn. destitute of spiritual knowledge.

"https://sa.wiktionary.org/w/index.php?title=अक्षेत्रविद्&oldid=483949" इत्यस्माद् प्रतिप्राप्तम्