अक्षेत्रिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षेत्रिन्¦ पु॰ क्षेत्रं शस्योत्पत्तिस्थानं कलत्रं वा मत्वर्थे इनिन॰ त॰। क्षेत्रस्वामिभिन्ने।
“येऽक्षेत्रिणो वीजवन्तःपरक्षेत्रे प्रवापिन इति” स्मृतिः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षेत्रिन् [akṣētrin], a. [क्षेत्रं शस्योत्पत्तिस्थानं कलत्रं वा; मत्वर्थे इनि न. त.] Having no field, not the master of a field, ये$क्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः Ms.9.49.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षेत्रिन्/ अ-क्षेत्रिन् mfn. having no fields Mn. ix , 49 and 51.

"https://sa.wiktionary.org/w/index.php?title=अक्षेत्रिन्&oldid=194189" इत्यस्माद् प्रतिप्राप्तम्