अक्षेम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षेमम् क्ली, (न क्षेमम् इति नञ्समासः ।) अम- ङ्गलं । यथा -- “किन्नु तेषां गृहे क्षेममक्षेमं किन्नु साम्प्रतम् । कथन्ते किन्नु सद्वृत्ता दुर्वृत्ताः किन्नु मे सुताः” ॥ इति देवीमाहात्म्ये १ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=अक्षेम&oldid=483950" इत्यस्माद् प्रतिप्राप्तम्